वांछित मन्त्र चुनें

व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः । वसो॑: स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥

अंग्रेज़ी लिप्यंतरण

vayaṁ te asya vṛtrahan vidyāma śūra navyasaḥ | vasoḥ spārhasya puruhūta rādhasaḥ ||

पद पाठ

व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः । वसोः॑ । स्पा॒र्हस्य॑ । पु॒रु॒ऽहू॒त॒ । राध॑सः ॥ ८.२४.८

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:8 | अष्टक:6» अध्याय:2» वर्ग:16» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी वस्तु को दिखलाते हैं।

पदार्थान्वयभाषाः - (वृत्रहन्) हे विघ्नविनाशक ! (शूर) हे महावीर ! (पुरुहूत) हे बहुपूजित इन्द्र ! (ते) तेरे (वसोः) धनों को (विद्याम) प्राप्त करें, (नव्यसः) जो नवीन-२ हों, (स्पार्हस्य) सबके स्पृहणीय हों और (राधसः) कल्याण के साधक हों ॥८॥
भावार्थभाषाः - वही धन उपार्जनीय है, जो सर्वप्रिय और हितकारी हो ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेव वस्तु दर्शयति।

पदार्थान्वयभाषाः - हे वृत्रहन् ! हे शूर ! हे पुरुहूत=बहुहूत=बहुपूजित इन्द्र ! ते=तव। नव्यसः=नूतनस्य। स्पार्हस्य=स्पृहणीयस्य। राधसः=शर्मादेः संसाधकस्य। “राध साध संसिद्धौ”। वसोः=धनस्य। सर्वत्रात्र कर्मणि षष्ठी। विद्याम=लभेमहि ॥८॥